Declension table of ?naṅkhitavya

Deva

MasculineSingularDualPlural
Nominativenaṅkhitavyaḥ naṅkhitavyau naṅkhitavyāḥ
Vocativenaṅkhitavya naṅkhitavyau naṅkhitavyāḥ
Accusativenaṅkhitavyam naṅkhitavyau naṅkhitavyān
Instrumentalnaṅkhitavyena naṅkhitavyābhyām naṅkhitavyaiḥ naṅkhitavyebhiḥ
Dativenaṅkhitavyāya naṅkhitavyābhyām naṅkhitavyebhyaḥ
Ablativenaṅkhitavyāt naṅkhitavyābhyām naṅkhitavyebhyaḥ
Genitivenaṅkhitavyasya naṅkhitavyayoḥ naṅkhitavyānām
Locativenaṅkhitavye naṅkhitavyayoḥ naṅkhitavyeṣu

Compound naṅkhitavya -

Adverb -naṅkhitavyam -naṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria