Declension table of ?naṅkhitavat

Deva

NeuterSingularDualPlural
Nominativenaṅkhitavat naṅkhitavantī naṅkhitavatī naṅkhitavanti
Vocativenaṅkhitavat naṅkhitavantī naṅkhitavatī naṅkhitavanti
Accusativenaṅkhitavat naṅkhitavantī naṅkhitavatī naṅkhitavanti
Instrumentalnaṅkhitavatā naṅkhitavadbhyām naṅkhitavadbhiḥ
Dativenaṅkhitavate naṅkhitavadbhyām naṅkhitavadbhyaḥ
Ablativenaṅkhitavataḥ naṅkhitavadbhyām naṅkhitavadbhyaḥ
Genitivenaṅkhitavataḥ naṅkhitavatoḥ naṅkhitavatām
Locativenaṅkhitavati naṅkhitavatoḥ naṅkhitavatsu

Adverb -naṅkhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria