Conjugation tables of mudrā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmudrayāmi mudrayāvaḥ mudrayāmaḥ
Secondmudrayasi mudrayathaḥ mudrayatha
Thirdmudrayati mudrayataḥ mudrayanti


PassiveSingularDualPlural
Firstmudrye mudryāvahe mudryāmahe
Secondmudryase mudryethe mudryadhve
Thirdmudryate mudryete mudryante


Imperfect

ActiveSingularDualPlural
Firstamudrayam amudrayāva amudrayāma
Secondamudrayaḥ amudrayatam amudrayata
Thirdamudrayat amudrayatām amudrayan


PassiveSingularDualPlural
Firstamudrye amudryāvahi amudryāmahi
Secondamudryathāḥ amudryethām amudryadhvam
Thirdamudryata amudryetām amudryanta


Optative

ActiveSingularDualPlural
Firstmudrayeyam mudrayeva mudrayema
Secondmudrayeḥ mudrayetam mudrayeta
Thirdmudrayet mudrayetām mudrayeyuḥ


PassiveSingularDualPlural
Firstmudryeya mudryevahi mudryemahi
Secondmudryethāḥ mudryeyāthām mudryedhvam
Thirdmudryeta mudryeyātām mudryeran


Imperative

ActiveSingularDualPlural
Firstmudrayāṇi mudrayāva mudrayāma
Secondmudraya mudrayatam mudrayata
Thirdmudrayatu mudrayatām mudrayantu


PassiveSingularDualPlural
Firstmudryai mudryāvahai mudryāmahai
Secondmudryasva mudryethām mudryadhvam
Thirdmudryatām mudryetām mudryantām


Future

ActiveSingularDualPlural
Firstmudrayiṣyāmi mudrayiṣyāvaḥ mudrayiṣyāmaḥ
Secondmudrayiṣyasi mudrayiṣyathaḥ mudrayiṣyatha
Thirdmudrayiṣyati mudrayiṣyataḥ mudrayiṣyanti


MiddleSingularDualPlural
Firstmudrayiṣye mudrayiṣyāvahe mudrayiṣyāmahe
Secondmudrayiṣyase mudrayiṣyethe mudrayiṣyadhve
Thirdmudrayiṣyate mudrayiṣyete mudrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmudrayitāsmi mudrayitāsvaḥ mudrayitāsmaḥ
Secondmudrayitāsi mudrayitāsthaḥ mudrayitāstha
Thirdmudrayitā mudrayitārau mudrayitāraḥ

Participles

Past Passive Participle
mudrita m. n. mudritā f.

Past Active Participle
mudritavat m. n. mudritavatī f.

Present Active Participle
mudrayat m. n. mudrayantī f.

Present Passive Participle
mudryamāṇa m. n. mudryamāṇā f.

Future Active Participle
mudrayiṣyat m. n. mudrayiṣyantī f.

Future Middle Participle
mudrayiṣyamāṇa m. n. mudrayiṣyamāṇā f.

Future Passive Participle
mudrayitavya m. n. mudrayitavyā f.

Future Passive Participle
mudrya m. n. mudryā f.

Future Passive Participle
mudraṇīya m. n. mudraṇīyā f.

Indeclinable forms

Infinitive
mudrayitum

Absolutive
mudrayitvā

Periphrastic Perfect
mudrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria