Declension table of ?mudrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemudrayiṣyantī mudrayiṣyantyau mudrayiṣyantyaḥ
Vocativemudrayiṣyanti mudrayiṣyantyau mudrayiṣyantyaḥ
Accusativemudrayiṣyantīm mudrayiṣyantyau mudrayiṣyantīḥ
Instrumentalmudrayiṣyantyā mudrayiṣyantībhyām mudrayiṣyantībhiḥ
Dativemudrayiṣyantyai mudrayiṣyantībhyām mudrayiṣyantībhyaḥ
Ablativemudrayiṣyantyāḥ mudrayiṣyantībhyām mudrayiṣyantībhyaḥ
Genitivemudrayiṣyantyāḥ mudrayiṣyantyoḥ mudrayiṣyantīnām
Locativemudrayiṣyantyām mudrayiṣyantyoḥ mudrayiṣyantīṣu

Compound mudrayiṣyanti - mudrayiṣyantī -

Adverb -mudrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria