Declension table of ?mudrayiṣyat

Deva

NeuterSingularDualPlural
Nominativemudrayiṣyat mudrayiṣyantī mudrayiṣyatī mudrayiṣyanti
Vocativemudrayiṣyat mudrayiṣyantī mudrayiṣyatī mudrayiṣyanti
Accusativemudrayiṣyat mudrayiṣyantī mudrayiṣyatī mudrayiṣyanti
Instrumentalmudrayiṣyatā mudrayiṣyadbhyām mudrayiṣyadbhiḥ
Dativemudrayiṣyate mudrayiṣyadbhyām mudrayiṣyadbhyaḥ
Ablativemudrayiṣyataḥ mudrayiṣyadbhyām mudrayiṣyadbhyaḥ
Genitivemudrayiṣyataḥ mudrayiṣyatoḥ mudrayiṣyatām
Locativemudrayiṣyati mudrayiṣyatoḥ mudrayiṣyatsu

Adverb -mudrayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria