Declension table of ?mudritavat

Deva

MasculineSingularDualPlural
Nominativemudritavān mudritavantau mudritavantaḥ
Vocativemudritavan mudritavantau mudritavantaḥ
Accusativemudritavantam mudritavantau mudritavataḥ
Instrumentalmudritavatā mudritavadbhyām mudritavadbhiḥ
Dativemudritavate mudritavadbhyām mudritavadbhyaḥ
Ablativemudritavataḥ mudritavadbhyām mudritavadbhyaḥ
Genitivemudritavataḥ mudritavatoḥ mudritavatām
Locativemudritavati mudritavatoḥ mudritavatsu

Compound mudritavat -

Adverb -mudritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria