Declension table of ?mudrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemudrayiṣyamāṇam mudrayiṣyamāṇe mudrayiṣyamāṇāni
Vocativemudrayiṣyamāṇa mudrayiṣyamāṇe mudrayiṣyamāṇāni
Accusativemudrayiṣyamāṇam mudrayiṣyamāṇe mudrayiṣyamāṇāni
Instrumentalmudrayiṣyamāṇena mudrayiṣyamāṇābhyām mudrayiṣyamāṇaiḥ
Dativemudrayiṣyamāṇāya mudrayiṣyamāṇābhyām mudrayiṣyamāṇebhyaḥ
Ablativemudrayiṣyamāṇāt mudrayiṣyamāṇābhyām mudrayiṣyamāṇebhyaḥ
Genitivemudrayiṣyamāṇasya mudrayiṣyamāṇayoḥ mudrayiṣyamāṇānām
Locativemudrayiṣyamāṇe mudrayiṣyamāṇayoḥ mudrayiṣyamāṇeṣu

Compound mudrayiṣyamāṇa -

Adverb -mudrayiṣyamāṇam -mudrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria