Declension table of ?mudrayitavya

Deva

NeuterSingularDualPlural
Nominativemudrayitavyam mudrayitavye mudrayitavyāni
Vocativemudrayitavya mudrayitavye mudrayitavyāni
Accusativemudrayitavyam mudrayitavye mudrayitavyāni
Instrumentalmudrayitavyena mudrayitavyābhyām mudrayitavyaiḥ
Dativemudrayitavyāya mudrayitavyābhyām mudrayitavyebhyaḥ
Ablativemudrayitavyāt mudrayitavyābhyām mudrayitavyebhyaḥ
Genitivemudrayitavyasya mudrayitavyayoḥ mudrayitavyānām
Locativemudrayitavye mudrayitavyayoḥ mudrayitavyeṣu

Compound mudrayitavya -

Adverb -mudrayitavyam -mudrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria