Declension table of ?mudraṇīya

Deva

NeuterSingularDualPlural
Nominativemudraṇīyam mudraṇīye mudraṇīyāni
Vocativemudraṇīya mudraṇīye mudraṇīyāni
Accusativemudraṇīyam mudraṇīye mudraṇīyāni
Instrumentalmudraṇīyena mudraṇīyābhyām mudraṇīyaiḥ
Dativemudraṇīyāya mudraṇīyābhyām mudraṇīyebhyaḥ
Ablativemudraṇīyāt mudraṇīyābhyām mudraṇīyebhyaḥ
Genitivemudraṇīyasya mudraṇīyayoḥ mudraṇīyānām
Locativemudraṇīye mudraṇīyayoḥ mudraṇīyeṣu

Compound mudraṇīya -

Adverb -mudraṇīyam -mudraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria