Declension table of ?mudritavat

Deva

NeuterSingularDualPlural
Nominativemudritavat mudritavantī mudritavatī mudritavanti
Vocativemudritavat mudritavantī mudritavatī mudritavanti
Accusativemudritavat mudritavantī mudritavatī mudritavanti
Instrumentalmudritavatā mudritavadbhyām mudritavadbhiḥ
Dativemudritavate mudritavadbhyām mudritavadbhyaḥ
Ablativemudritavataḥ mudritavadbhyām mudritavadbhyaḥ
Genitivemudritavataḥ mudritavatoḥ mudritavatām
Locativemudritavati mudritavatoḥ mudritavatsu

Adverb -mudritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria