Declension table of ?mudrayiṣyat

Deva

MasculineSingularDualPlural
Nominativemudrayiṣyan mudrayiṣyantau mudrayiṣyantaḥ
Vocativemudrayiṣyan mudrayiṣyantau mudrayiṣyantaḥ
Accusativemudrayiṣyantam mudrayiṣyantau mudrayiṣyataḥ
Instrumentalmudrayiṣyatā mudrayiṣyadbhyām mudrayiṣyadbhiḥ
Dativemudrayiṣyate mudrayiṣyadbhyām mudrayiṣyadbhyaḥ
Ablativemudrayiṣyataḥ mudrayiṣyadbhyām mudrayiṣyadbhyaḥ
Genitivemudrayiṣyataḥ mudrayiṣyatoḥ mudrayiṣyatām
Locativemudrayiṣyati mudrayiṣyatoḥ mudrayiṣyatsu

Compound mudrayiṣyat -

Adverb -mudrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria