Declension table of ?mudryamāṇā

Deva

FeminineSingularDualPlural
Nominativemudryamāṇā mudryamāṇe mudryamāṇāḥ
Vocativemudryamāṇe mudryamāṇe mudryamāṇāḥ
Accusativemudryamāṇām mudryamāṇe mudryamāṇāḥ
Instrumentalmudryamāṇayā mudryamāṇābhyām mudryamāṇābhiḥ
Dativemudryamāṇāyai mudryamāṇābhyām mudryamāṇābhyaḥ
Ablativemudryamāṇāyāḥ mudryamāṇābhyām mudryamāṇābhyaḥ
Genitivemudryamāṇāyāḥ mudryamāṇayoḥ mudryamāṇānām
Locativemudryamāṇāyām mudryamāṇayoḥ mudryamāṇāsu

Adverb -mudryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria