Declension table of ?mudritavatī

Deva

FeminineSingularDualPlural
Nominativemudritavatī mudritavatyau mudritavatyaḥ
Vocativemudritavati mudritavatyau mudritavatyaḥ
Accusativemudritavatīm mudritavatyau mudritavatīḥ
Instrumentalmudritavatyā mudritavatībhyām mudritavatībhiḥ
Dativemudritavatyai mudritavatībhyām mudritavatībhyaḥ
Ablativemudritavatyāḥ mudritavatībhyām mudritavatībhyaḥ
Genitivemudritavatyāḥ mudritavatyoḥ mudritavatīnām
Locativemudritavatyām mudritavatyoḥ mudritavatīṣu

Compound mudritavati - mudritavatī -

Adverb -mudritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria