Declension table of ?mudrayantī

Deva

FeminineSingularDualPlural
Nominativemudrayantī mudrayantyau mudrayantyaḥ
Vocativemudrayanti mudrayantyau mudrayantyaḥ
Accusativemudrayantīm mudrayantyau mudrayantīḥ
Instrumentalmudrayantyā mudrayantībhyām mudrayantībhiḥ
Dativemudrayantyai mudrayantībhyām mudrayantībhyaḥ
Ablativemudrayantyāḥ mudrayantībhyām mudrayantībhyaḥ
Genitivemudrayantyāḥ mudrayantyoḥ mudrayantīnām
Locativemudrayantyām mudrayantyoḥ mudrayantīṣu

Compound mudrayanti - mudrayantī -

Adverb -mudrayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria