Declension table of ?mudrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemudrayiṣyamāṇā mudrayiṣyamāṇe mudrayiṣyamāṇāḥ
Vocativemudrayiṣyamāṇe mudrayiṣyamāṇe mudrayiṣyamāṇāḥ
Accusativemudrayiṣyamāṇām mudrayiṣyamāṇe mudrayiṣyamāṇāḥ
Instrumentalmudrayiṣyamāṇayā mudrayiṣyamāṇābhyām mudrayiṣyamāṇābhiḥ
Dativemudrayiṣyamāṇāyai mudrayiṣyamāṇābhyām mudrayiṣyamāṇābhyaḥ
Ablativemudrayiṣyamāṇāyāḥ mudrayiṣyamāṇābhyām mudrayiṣyamāṇābhyaḥ
Genitivemudrayiṣyamāṇāyāḥ mudrayiṣyamāṇayoḥ mudrayiṣyamāṇānām
Locativemudrayiṣyamāṇāyām mudrayiṣyamāṇayoḥ mudrayiṣyamāṇāsu

Adverb -mudrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria