Conjugation tables of manda

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmandāyāmi mandāyāvaḥ mandāyāmaḥ
Secondmandāyasi mandāyathaḥ mandāyatha
Thirdmandāyati mandāyataḥ mandāyanti


MiddleSingularDualPlural
Firstmandāye mandāyāvahe mandāyāmahe
Secondmandāyase mandāyethe mandāyadhve
Thirdmandāyate mandāyete mandāyante


Imperfect

ActiveSingularDualPlural
Firstamandāyam amandāyāva amandāyāma
Secondamandāyaḥ amandāyatam amandāyata
Thirdamandāyat amandāyatām amandāyan


MiddleSingularDualPlural
Firstamandāye amandāyāvahi amandāyāmahi
Secondamandāyathāḥ amandāyethām amandāyadhvam
Thirdamandāyata amandāyetām amandāyanta


Optative

ActiveSingularDualPlural
Firstmandāyeyam mandāyeva mandāyema
Secondmandāyeḥ mandāyetam mandāyeta
Thirdmandāyet mandāyetām mandāyeyuḥ


MiddleSingularDualPlural
Firstmandāyeya mandāyevahi mandāyemahi
Secondmandāyethāḥ mandāyeyāthām mandāyedhvam
Thirdmandāyeta mandāyeyātām mandāyeran


Imperative

ActiveSingularDualPlural
Firstmandāyāni mandāyāva mandāyāma
Secondmandāya mandāyatam mandāyata
Thirdmandāyatu mandāyatām mandāyantu


MiddleSingularDualPlural
Firstmandāyai mandāyāvahai mandāyāmahai
Secondmandāyasva mandāyethām mandāyadhvam
Thirdmandāyatām mandāyetām mandāyantām


Future

ActiveSingularDualPlural
Firstmandāyiṣyāmi mandāyiṣyāvaḥ mandāyiṣyāmaḥ
Secondmandāyiṣyasi mandāyiṣyathaḥ mandāyiṣyatha
Thirdmandāyiṣyati mandāyiṣyataḥ mandāyiṣyanti


MiddleSingularDualPlural
Firstmandāyiṣye mandāyiṣyāvahe mandāyiṣyāmahe
Secondmandāyiṣyase mandāyiṣyethe mandāyiṣyadhve
Thirdmandāyiṣyate mandāyiṣyete mandāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmandāyitāsmi mandāyitāsvaḥ mandāyitāsmaḥ
Secondmandāyitāsi mandāyitāsthaḥ mandāyitāstha
Thirdmandāyitā mandāyitārau mandāyitāraḥ

Participles

Past Passive Participle
mandita m. n. manditā f.

Past Active Participle
manditavat m. n. manditavatī f.

Present Active Participle
mandāyat m. n. mandāyantī f.

Present Middle Participle
mandāyamāna m. n. mandāyamānā f.

Future Active Participle
mandāyiṣyat m. n. mandāyiṣyantī f.

Future Middle Participle
mandāyiṣyamāṇa m. n. mandāyiṣyamāṇā f.

Future Passive Participle
mandāyitavya m. n. mandāyitavyā f.

Indeclinable forms

Infinitive
mandāyitum

Absolutive
mandāyitvā

Periphrastic Perfect
mandāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria