Declension table of ?mandita

Deva

NeuterSingularDualPlural
Nominativemanditam mandite manditāni
Vocativemandita mandite manditāni
Accusativemanditam mandite manditāni
Instrumentalmanditena manditābhyām manditaiḥ
Dativemanditāya manditābhyām manditebhyaḥ
Ablativemanditāt manditābhyām manditebhyaḥ
Genitivemanditasya manditayoḥ manditānām
Locativemandite manditayoḥ manditeṣu

Compound mandita -

Adverb -manditam -manditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria