Declension table of ?mandāyat

Deva

MasculineSingularDualPlural
Nominativemandāyan mandāyantau mandāyantaḥ
Vocativemandāyan mandāyantau mandāyantaḥ
Accusativemandāyantam mandāyantau mandāyataḥ
Instrumentalmandāyatā mandāyadbhyām mandāyadbhiḥ
Dativemandāyate mandāyadbhyām mandāyadbhyaḥ
Ablativemandāyataḥ mandāyadbhyām mandāyadbhyaḥ
Genitivemandāyataḥ mandāyatoḥ mandāyatām
Locativemandāyati mandāyatoḥ mandāyatsu

Compound mandāyat -

Adverb -mandāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria