Declension table of ?mandita

Deva

MasculineSingularDualPlural
Nominativemanditaḥ manditau manditāḥ
Vocativemandita manditau manditāḥ
Accusativemanditam manditau manditān
Instrumentalmanditena manditābhyām manditaiḥ manditebhiḥ
Dativemanditāya manditābhyām manditebhyaḥ
Ablativemanditāt manditābhyām manditebhyaḥ
Genitivemanditasya manditayoḥ manditānām
Locativemandite manditayoḥ manditeṣu

Compound mandita -

Adverb -manditam -manditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria