Declension table of ?mandāyitavyā

Deva

FeminineSingularDualPlural
Nominativemandāyitavyā mandāyitavye mandāyitavyāḥ
Vocativemandāyitavye mandāyitavye mandāyitavyāḥ
Accusativemandāyitavyām mandāyitavye mandāyitavyāḥ
Instrumentalmandāyitavyayā mandāyitavyābhyām mandāyitavyābhiḥ
Dativemandāyitavyāyai mandāyitavyābhyām mandāyitavyābhyaḥ
Ablativemandāyitavyāyāḥ mandāyitavyābhyām mandāyitavyābhyaḥ
Genitivemandāyitavyāyāḥ mandāyitavyayoḥ mandāyitavyānām
Locativemandāyitavyāyām mandāyitavyayoḥ mandāyitavyāsu

Adverb -mandāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria