Declension table of ?mandāyat

Deva

NeuterSingularDualPlural
Nominativemandāyat mandāyantī mandāyatī mandāyanti
Vocativemandāyat mandāyantī mandāyatī mandāyanti
Accusativemandāyat mandāyantī mandāyatī mandāyanti
Instrumentalmandāyatā mandāyadbhyām mandāyadbhiḥ
Dativemandāyate mandāyadbhyām mandāyadbhyaḥ
Ablativemandāyataḥ mandāyadbhyām mandāyadbhyaḥ
Genitivemandāyataḥ mandāyatoḥ mandāyatām
Locativemandāyati mandāyatoḥ mandāyatsu

Adverb -mandāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria