Declension table of ?mandāyitavya

Deva

NeuterSingularDualPlural
Nominativemandāyitavyam mandāyitavye mandāyitavyāni
Vocativemandāyitavya mandāyitavye mandāyitavyāni
Accusativemandāyitavyam mandāyitavye mandāyitavyāni
Instrumentalmandāyitavyena mandāyitavyābhyām mandāyitavyaiḥ
Dativemandāyitavyāya mandāyitavyābhyām mandāyitavyebhyaḥ
Ablativemandāyitavyāt mandāyitavyābhyām mandāyitavyebhyaḥ
Genitivemandāyitavyasya mandāyitavyayoḥ mandāyitavyānām
Locativemandāyitavye mandāyitavyayoḥ mandāyitavyeṣu

Compound mandāyitavya -

Adverb -mandāyitavyam -mandāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria