Declension table of ?mandāyantī

Deva

FeminineSingularDualPlural
Nominativemandāyantī mandāyantyau mandāyantyaḥ
Vocativemandāyanti mandāyantyau mandāyantyaḥ
Accusativemandāyantīm mandāyantyau mandāyantīḥ
Instrumentalmandāyantyā mandāyantībhyām mandāyantībhiḥ
Dativemandāyantyai mandāyantībhyām mandāyantībhyaḥ
Ablativemandāyantyāḥ mandāyantībhyām mandāyantībhyaḥ
Genitivemandāyantyāḥ mandāyantyoḥ mandāyantīnām
Locativemandāyantyām mandāyantyoḥ mandāyantīṣu

Compound mandāyanti - mandāyantī -

Adverb -mandāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria