Declension table of ?mandāyamāna

Deva

MasculineSingularDualPlural
Nominativemandāyamānaḥ mandāyamānau mandāyamānāḥ
Vocativemandāyamāna mandāyamānau mandāyamānāḥ
Accusativemandāyamānam mandāyamānau mandāyamānān
Instrumentalmandāyamānena mandāyamānābhyām mandāyamānaiḥ mandāyamānebhiḥ
Dativemandāyamānāya mandāyamānābhyām mandāyamānebhyaḥ
Ablativemandāyamānāt mandāyamānābhyām mandāyamānebhyaḥ
Genitivemandāyamānasya mandāyamānayoḥ mandāyamānānām
Locativemandāyamāne mandāyamānayoḥ mandāyamāneṣu

Compound mandāyamāna -

Adverb -mandāyamānam -mandāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria