Declension table of ?mandāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemandāyiṣyamāṇam mandāyiṣyamāṇe mandāyiṣyamāṇāni
Vocativemandāyiṣyamāṇa mandāyiṣyamāṇe mandāyiṣyamāṇāni
Accusativemandāyiṣyamāṇam mandāyiṣyamāṇe mandāyiṣyamāṇāni
Instrumentalmandāyiṣyamāṇena mandāyiṣyamāṇābhyām mandāyiṣyamāṇaiḥ
Dativemandāyiṣyamāṇāya mandāyiṣyamāṇābhyām mandāyiṣyamāṇebhyaḥ
Ablativemandāyiṣyamāṇāt mandāyiṣyamāṇābhyām mandāyiṣyamāṇebhyaḥ
Genitivemandāyiṣyamāṇasya mandāyiṣyamāṇayoḥ mandāyiṣyamāṇānām
Locativemandāyiṣyamāṇe mandāyiṣyamāṇayoḥ mandāyiṣyamāṇeṣu

Compound mandāyiṣyamāṇa -

Adverb -mandāyiṣyamāṇam -mandāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria