Declension table of ?manditavatī

Deva

FeminineSingularDualPlural
Nominativemanditavatī manditavatyau manditavatyaḥ
Vocativemanditavati manditavatyau manditavatyaḥ
Accusativemanditavatīm manditavatyau manditavatīḥ
Instrumentalmanditavatyā manditavatībhyām manditavatībhiḥ
Dativemanditavatyai manditavatībhyām manditavatībhyaḥ
Ablativemanditavatyāḥ manditavatībhyām manditavatībhyaḥ
Genitivemanditavatyāḥ manditavatyoḥ manditavatīnām
Locativemanditavatyām manditavatyoḥ manditavatīṣu

Compound manditavati - manditavatī -

Adverb -manditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria