Declension table of ?mandāyitavya

Deva

MasculineSingularDualPlural
Nominativemandāyitavyaḥ mandāyitavyau mandāyitavyāḥ
Vocativemandāyitavya mandāyitavyau mandāyitavyāḥ
Accusativemandāyitavyam mandāyitavyau mandāyitavyān
Instrumentalmandāyitavyena mandāyitavyābhyām mandāyitavyaiḥ mandāyitavyebhiḥ
Dativemandāyitavyāya mandāyitavyābhyām mandāyitavyebhyaḥ
Ablativemandāyitavyāt mandāyitavyābhyām mandāyitavyebhyaḥ
Genitivemandāyitavyasya mandāyitavyayoḥ mandāyitavyānām
Locativemandāyitavye mandāyitavyayoḥ mandāyitavyeṣu

Compound mandāyitavya -

Adverb -mandāyitavyam -mandāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria