Conjugation tables of mārg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmārgāmi mārgāvaḥ mārgāmaḥ
Secondmārgasi mārgathaḥ mārgatha
Thirdmārgati mārgataḥ mārganti


MiddleSingularDualPlural
Firstmārge mārgāvahe mārgāmahe
Secondmārgase mārgethe mārgadhve
Thirdmārgate mārgete mārgante


PassiveSingularDualPlural
Firstmārgye mārgyāvahe mārgyāmahe
Secondmārgyase mārgyethe mārgyadhve
Thirdmārgyate mārgyete mārgyante


Imperfect

ActiveSingularDualPlural
Firstamārgam amārgāva amārgāma
Secondamārgaḥ amārgatam amārgata
Thirdamārgat amārgatām amārgan


MiddleSingularDualPlural
Firstamārge amārgāvahi amārgāmahi
Secondamārgathāḥ amārgethām amārgadhvam
Thirdamārgata amārgetām amārganta


PassiveSingularDualPlural
Firstamārgye amārgyāvahi amārgyāmahi
Secondamārgyathāḥ amārgyethām amārgyadhvam
Thirdamārgyata amārgyetām amārgyanta


Optative

ActiveSingularDualPlural
Firstmārgeyam mārgeva mārgema
Secondmārgeḥ mārgetam mārgeta
Thirdmārget mārgetām mārgeyuḥ


MiddleSingularDualPlural
Firstmārgeya mārgevahi mārgemahi
Secondmārgethāḥ mārgeyāthām mārgedhvam
Thirdmārgeta mārgeyātām mārgeran


PassiveSingularDualPlural
Firstmārgyeya mārgyevahi mārgyemahi
Secondmārgyethāḥ mārgyeyāthām mārgyedhvam
Thirdmārgyeta mārgyeyātām mārgyeran


Imperative

ActiveSingularDualPlural
Firstmārgāṇi mārgāva mārgāma
Secondmārga mārgatam mārgata
Thirdmārgatu mārgatām mārgantu


MiddleSingularDualPlural
Firstmārgai mārgāvahai mārgāmahai
Secondmārgasva mārgethām mārgadhvam
Thirdmārgatām mārgetām mārgantām


PassiveSingularDualPlural
Firstmārgyai mārgyāvahai mārgyāmahai
Secondmārgyasva mārgyethām mārgyadhvam
Thirdmārgyatām mārgyetām mārgyantām


Future

ActiveSingularDualPlural
Firstmārgiṣyāmi mārgiṣyāvaḥ mārgiṣyāmaḥ
Secondmārgiṣyasi mārgiṣyathaḥ mārgiṣyatha
Thirdmārgiṣyati mārgiṣyataḥ mārgiṣyanti


MiddleSingularDualPlural
Firstmārgiṣye mārgiṣyāvahe mārgiṣyāmahe
Secondmārgiṣyase mārgiṣyethe mārgiṣyadhve
Thirdmārgiṣyate mārgiṣyete mārgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmārgitāsmi mārgitāsvaḥ mārgitāsmaḥ
Secondmārgitāsi mārgitāsthaḥ mārgitāstha
Thirdmārgitā mārgitārau mārgitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamārga mamārgiva mamārgima
Secondmamārgitha mamārgathuḥ mamārga
Thirdmamārga mamārgatuḥ mamārguḥ


MiddleSingularDualPlural
Firstmamārge mamārgivahe mamārgimahe
Secondmamārgiṣe mamārgāthe mamārgidhve
Thirdmamārge mamārgāte mamārgire


Benedictive

ActiveSingularDualPlural
Firstmārgyāsam mārgyāsva mārgyāsma
Secondmārgyāḥ mārgyāstam mārgyāsta
Thirdmārgyāt mārgyāstām mārgyāsuḥ

Participles

Past Passive Participle
mārgita m. n. mārgitā f.

Past Active Participle
mārgitavat m. n. mārgitavatī f.

Present Active Participle
mārgat m. n. mārgantī f.

Present Middle Participle
mārgamāṇa m. n. mārgamāṇā f.

Present Passive Participle
mārgyamāṇa m. n. mārgyamāṇā f.

Future Active Participle
mārgiṣyat m. n. mārgiṣyantī f.

Future Middle Participle
mārgiṣyamāṇa m. n. mārgiṣyamāṇā f.

Future Passive Participle
mārgitavya m. n. mārgitavyā f.

Future Passive Participle
mārgya m. n. mārgyā f.

Future Passive Participle
mārgaṇīya m. n. mārgaṇīyā f.

Perfect Active Participle
mamārgvas m. n. mamārguṣī f.

Perfect Middle Participle
mamārgāṇa m. n. mamārgāṇā f.

Indeclinable forms

Infinitive
mārgitum

Absolutive
mārgitvā

Absolutive
-mārgya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmārgayāmi mārgayāvaḥ mārgayāmaḥ
Secondmārgayasi mārgayathaḥ mārgayatha
Thirdmārgayati mārgayataḥ mārgayanti


MiddleSingularDualPlural
Firstmārgaye mārgayāvahe mārgayāmahe
Secondmārgayase mārgayethe mārgayadhve
Thirdmārgayate mārgayete mārgayante


PassiveSingularDualPlural
Firstmārgye mārgyāvahe mārgyāmahe
Secondmārgyase mārgyethe mārgyadhve
Thirdmārgyate mārgyete mārgyante


Imperfect

ActiveSingularDualPlural
Firstamārgayam amārgayāva amārgayāma
Secondamārgayaḥ amārgayatam amārgayata
Thirdamārgayat amārgayatām amārgayan


MiddleSingularDualPlural
Firstamārgaye amārgayāvahi amārgayāmahi
Secondamārgayathāḥ amārgayethām amārgayadhvam
Thirdamārgayata amārgayetām amārgayanta


PassiveSingularDualPlural
Firstamārgye amārgyāvahi amārgyāmahi
Secondamārgyathāḥ amārgyethām amārgyadhvam
Thirdamārgyata amārgyetām amārgyanta


Optative

ActiveSingularDualPlural
Firstmārgayeyam mārgayeva mārgayema
Secondmārgayeḥ mārgayetam mārgayeta
Thirdmārgayet mārgayetām mārgayeyuḥ


MiddleSingularDualPlural
Firstmārgayeya mārgayevahi mārgayemahi
Secondmārgayethāḥ mārgayeyāthām mārgayedhvam
Thirdmārgayeta mārgayeyātām mārgayeran


PassiveSingularDualPlural
Firstmārgyeya mārgyevahi mārgyemahi
Secondmārgyethāḥ mārgyeyāthām mārgyedhvam
Thirdmārgyeta mārgyeyātām mārgyeran


Imperative

ActiveSingularDualPlural
Firstmārgayāṇi mārgayāva mārgayāma
Secondmārgaya mārgayatam mārgayata
Thirdmārgayatu mārgayatām mārgayantu


MiddleSingularDualPlural
Firstmārgayai mārgayāvahai mārgayāmahai
Secondmārgayasva mārgayethām mārgayadhvam
Thirdmārgayatām mārgayetām mārgayantām


PassiveSingularDualPlural
Firstmārgyai mārgyāvahai mārgyāmahai
Secondmārgyasva mārgyethām mārgyadhvam
Thirdmārgyatām mārgyetām mārgyantām


Future

ActiveSingularDualPlural
Firstmārgayiṣyāmi mārgayiṣyāvaḥ mārgayiṣyāmaḥ
Secondmārgayiṣyasi mārgayiṣyathaḥ mārgayiṣyatha
Thirdmārgayiṣyati mārgayiṣyataḥ mārgayiṣyanti


MiddleSingularDualPlural
Firstmārgayiṣye mārgayiṣyāvahe mārgayiṣyāmahe
Secondmārgayiṣyase mārgayiṣyethe mārgayiṣyadhve
Thirdmārgayiṣyate mārgayiṣyete mārgayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmārgayitāsmi mārgayitāsvaḥ mārgayitāsmaḥ
Secondmārgayitāsi mārgayitāsthaḥ mārgayitāstha
Thirdmārgayitā mārgayitārau mārgayitāraḥ

Participles

Past Passive Participle
mārgita m. n. mārgitā f.

Past Active Participle
mārgitavat m. n. mārgitavatī f.

Present Active Participle
mārgayat m. n. mārgayantī f.

Present Middle Participle
mārgayamāṇa m. n. mārgayamāṇā f.

Present Passive Participle
mārgyamāṇa m. n. mārgyamāṇā f.

Future Active Participle
mārgayiṣyat m. n. mārgayiṣyantī f.

Future Middle Participle
mārgayiṣyamāṇa m. n. mārgayiṣyamāṇā f.

Future Passive Participle
mārgya m. n. mārgyā f.

Future Passive Participle
mārgaṇīya m. n. mārgaṇīyā f.

Future Passive Participle
mārgayitavya m. n. mārgayitavyā f.

Indeclinable forms

Infinitive
mārgayitum

Absolutive
mārgayitvā

Absolutive
-mārgya

Periphrastic Perfect
mārgayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria