Declension table of mārgitavya

Deva

MasculineSingularDualPlural
Nominativemārgitavyaḥ mārgitavyau mārgitavyāḥ
Vocativemārgitavya mārgitavyau mārgitavyāḥ
Accusativemārgitavyam mārgitavyau mārgitavyān
Instrumentalmārgitavyena mārgitavyābhyām mārgitavyaiḥ mārgitavyebhiḥ
Dativemārgitavyāya mārgitavyābhyām mārgitavyebhyaḥ
Ablativemārgitavyāt mārgitavyābhyām mārgitavyebhyaḥ
Genitivemārgitavyasya mārgitavyayoḥ mārgitavyānām
Locativemārgitavye mārgitavyayoḥ mārgitavyeṣu

Compound mārgitavya -

Adverb -mārgitavyam -mārgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria