Declension table of mārgitavya

Deva

NeuterSingularDualPlural
Nominativemārgitavyam mārgitavye mārgitavyāni
Vocativemārgitavya mārgitavye mārgitavyāni
Accusativemārgitavyam mārgitavye mārgitavyāni
Instrumentalmārgitavyena mārgitavyābhyām mārgitavyaiḥ
Dativemārgitavyāya mārgitavyābhyām mārgitavyebhyaḥ
Ablativemārgitavyāt mārgitavyābhyām mārgitavyebhyaḥ
Genitivemārgitavyasya mārgitavyayoḥ mārgitavyānām
Locativemārgitavye mārgitavyayoḥ mārgitavyeṣu

Compound mārgitavya -

Adverb -mārgitavyam -mārgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria