Declension table of ?mārgayamāṇā

Deva

FeminineSingularDualPlural
Nominativemārgayamāṇā mārgayamāṇe mārgayamāṇāḥ
Vocativemārgayamāṇe mārgayamāṇe mārgayamāṇāḥ
Accusativemārgayamāṇām mārgayamāṇe mārgayamāṇāḥ
Instrumentalmārgayamāṇayā mārgayamāṇābhyām mārgayamāṇābhiḥ
Dativemārgayamāṇāyai mārgayamāṇābhyām mārgayamāṇābhyaḥ
Ablativemārgayamāṇāyāḥ mārgayamāṇābhyām mārgayamāṇābhyaḥ
Genitivemārgayamāṇāyāḥ mārgayamāṇayoḥ mārgayamāṇānām
Locativemārgayamāṇāyām mārgayamāṇayoḥ mārgayamāṇāsu

Adverb -mārgayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria