Declension table of ?mārgayitavya

Deva

NeuterSingularDualPlural
Nominativemārgayitavyam mārgayitavye mārgayitavyāni
Vocativemārgayitavya mārgayitavye mārgayitavyāni
Accusativemārgayitavyam mārgayitavye mārgayitavyāni
Instrumentalmārgayitavyena mārgayitavyābhyām mārgayitavyaiḥ
Dativemārgayitavyāya mārgayitavyābhyām mārgayitavyebhyaḥ
Ablativemārgayitavyāt mārgayitavyābhyām mārgayitavyebhyaḥ
Genitivemārgayitavyasya mārgayitavyayoḥ mārgayitavyānām
Locativemārgayitavye mārgayitavyayoḥ mārgayitavyeṣu

Compound mārgayitavya -

Adverb -mārgayitavyam -mārgayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria