Declension table of ?mārgayitavya

Deva

MasculineSingularDualPlural
Nominativemārgayitavyaḥ mārgayitavyau mārgayitavyāḥ
Vocativemārgayitavya mārgayitavyau mārgayitavyāḥ
Accusativemārgayitavyam mārgayitavyau mārgayitavyān
Instrumentalmārgayitavyena mārgayitavyābhyām mārgayitavyaiḥ mārgayitavyebhiḥ
Dativemārgayitavyāya mārgayitavyābhyām mārgayitavyebhyaḥ
Ablativemārgayitavyāt mārgayitavyābhyām mārgayitavyebhyaḥ
Genitivemārgayitavyasya mārgayitavyayoḥ mārgayitavyānām
Locativemārgayitavye mārgayitavyayoḥ mārgayitavyeṣu

Compound mārgayitavya -

Adverb -mārgayitavyam -mārgayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria