Declension table of ?mārgyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mārgyamāṇaḥ | mārgyamāṇau | mārgyamāṇāḥ |
Vocative | mārgyamāṇa | mārgyamāṇau | mārgyamāṇāḥ |
Accusative | mārgyamāṇam | mārgyamāṇau | mārgyamāṇān |
Instrumental | mārgyamāṇena | mārgyamāṇābhyām | mārgyamāṇaiḥ |
Dative | mārgyamāṇāya | mārgyamāṇābhyām | mārgyamāṇebhyaḥ |
Ablative | mārgyamāṇāt | mārgyamāṇābhyām | mārgyamāṇebhyaḥ |
Genitive | mārgyamāṇasya | mārgyamāṇayoḥ | mārgyamāṇānām |
Locative | mārgyamāṇe | mārgyamāṇayoḥ | mārgyamāṇeṣu |