Declension table of ?mārgayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemārgayiṣyantī mārgayiṣyantyau mārgayiṣyantyaḥ
Vocativemārgayiṣyanti mārgayiṣyantyau mārgayiṣyantyaḥ
Accusativemārgayiṣyantīm mārgayiṣyantyau mārgayiṣyantīḥ
Instrumentalmārgayiṣyantyā mārgayiṣyantībhyām mārgayiṣyantībhiḥ
Dativemārgayiṣyantyai mārgayiṣyantībhyām mārgayiṣyantībhyaḥ
Ablativemārgayiṣyantyāḥ mārgayiṣyantībhyām mārgayiṣyantībhyaḥ
Genitivemārgayiṣyantyāḥ mārgayiṣyantyoḥ mārgayiṣyantīnām
Locativemārgayiṣyantyām mārgayiṣyantyoḥ mārgayiṣyantīṣu

Compound mārgayiṣyanti - mārgayiṣyantī -

Adverb -mārgayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria