Declension table of ?mārgiṣyantī

Deva

FeminineSingularDualPlural
Nominativemārgiṣyantī mārgiṣyantyau mārgiṣyantyaḥ
Vocativemārgiṣyanti mārgiṣyantyau mārgiṣyantyaḥ
Accusativemārgiṣyantīm mārgiṣyantyau mārgiṣyantīḥ
Instrumentalmārgiṣyantyā mārgiṣyantībhyām mārgiṣyantībhiḥ
Dativemārgiṣyantyai mārgiṣyantībhyām mārgiṣyantībhyaḥ
Ablativemārgiṣyantyāḥ mārgiṣyantībhyām mārgiṣyantībhyaḥ
Genitivemārgiṣyantyāḥ mārgiṣyantyoḥ mārgiṣyantīnām
Locativemārgiṣyantyām mārgiṣyantyoḥ mārgiṣyantīṣu

Compound mārgiṣyanti - mārgiṣyantī -

Adverb -mārgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria