Declension table of ?mārgiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mārgiṣyamāṇaḥ | mārgiṣyamāṇau | mārgiṣyamāṇāḥ |
Vocative | mārgiṣyamāṇa | mārgiṣyamāṇau | mārgiṣyamāṇāḥ |
Accusative | mārgiṣyamāṇam | mārgiṣyamāṇau | mārgiṣyamāṇān |
Instrumental | mārgiṣyamāṇena | mārgiṣyamāṇābhyām | mārgiṣyamāṇaiḥ |
Dative | mārgiṣyamāṇāya | mārgiṣyamāṇābhyām | mārgiṣyamāṇebhyaḥ |
Ablative | mārgiṣyamāṇāt | mārgiṣyamāṇābhyām | mārgiṣyamāṇebhyaḥ |
Genitive | mārgiṣyamāṇasya | mārgiṣyamāṇayoḥ | mārgiṣyamāṇānām |
Locative | mārgiṣyamāṇe | mārgiṣyamāṇayoḥ | mārgiṣyamāṇeṣu |