Declension table of ?mārgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemārgiṣyamāṇā mārgiṣyamāṇe mārgiṣyamāṇāḥ
Vocativemārgiṣyamāṇe mārgiṣyamāṇe mārgiṣyamāṇāḥ
Accusativemārgiṣyamāṇām mārgiṣyamāṇe mārgiṣyamāṇāḥ
Instrumentalmārgiṣyamāṇayā mārgiṣyamāṇābhyām mārgiṣyamāṇābhiḥ
Dativemārgiṣyamāṇāyai mārgiṣyamāṇābhyām mārgiṣyamāṇābhyaḥ
Ablativemārgiṣyamāṇāyāḥ mārgiṣyamāṇābhyām mārgiṣyamāṇābhyaḥ
Genitivemārgiṣyamāṇāyāḥ mārgiṣyamāṇayoḥ mārgiṣyamāṇānām
Locativemārgiṣyamāṇāyām mārgiṣyamāṇayoḥ mārgiṣyamāṇāsu

Adverb -mārgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria