Declension table of ?mārgyamāṇā

Deva

FeminineSingularDualPlural
Nominativemārgyamāṇā mārgyamāṇe mārgyamāṇāḥ
Vocativemārgyamāṇe mārgyamāṇe mārgyamāṇāḥ
Accusativemārgyamāṇām mārgyamāṇe mārgyamāṇāḥ
Instrumentalmārgyamāṇayā mārgyamāṇābhyām mārgyamāṇābhiḥ
Dativemārgyamāṇāyai mārgyamāṇābhyām mārgyamāṇābhyaḥ
Ablativemārgyamāṇāyāḥ mārgyamāṇābhyām mārgyamāṇābhyaḥ
Genitivemārgyamāṇāyāḥ mārgyamāṇayoḥ mārgyamāṇānām
Locativemārgyamāṇāyām mārgyamāṇayoḥ mārgyamāṇāsu

Adverb -mārgyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria