Declension table of ?mārgayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemārgayiṣyamāṇam mārgayiṣyamāṇe mārgayiṣyamāṇāni
Vocativemārgayiṣyamāṇa mārgayiṣyamāṇe mārgayiṣyamāṇāni
Accusativemārgayiṣyamāṇam mārgayiṣyamāṇe mārgayiṣyamāṇāni
Instrumentalmārgayiṣyamāṇena mārgayiṣyamāṇābhyām mārgayiṣyamāṇaiḥ
Dativemārgayiṣyamāṇāya mārgayiṣyamāṇābhyām mārgayiṣyamāṇebhyaḥ
Ablativemārgayiṣyamāṇāt mārgayiṣyamāṇābhyām mārgayiṣyamāṇebhyaḥ
Genitivemārgayiṣyamāṇasya mārgayiṣyamāṇayoḥ mārgayiṣyamāṇānām
Locativemārgayiṣyamāṇe mārgayiṣyamāṇayoḥ mārgayiṣyamāṇeṣu

Compound mārgayiṣyamāṇa -

Adverb -mārgayiṣyamāṇam -mārgayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria