Conjugation tables of mṛga

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛgayāmi mṛgayāvaḥ mṛgayāmaḥ
Secondmṛgayasi mṛgayathaḥ mṛgayatha
Thirdmṛgayati mṛgayataḥ mṛgayanti


MiddleSingularDualPlural
Firstmṛgaye mṛgayāvahe mṛgayāmahe
Secondmṛgayase mṛgayethe mṛgayadhve
Thirdmṛgayate mṛgayete mṛgayante


Imperfect

ActiveSingularDualPlural
Firstamṛgayam amṛgayāva amṛgayāma
Secondamṛgayaḥ amṛgayatam amṛgayata
Thirdamṛgayat amṛgayatām amṛgayan


MiddleSingularDualPlural
Firstamṛgaye amṛgayāvahi amṛgayāmahi
Secondamṛgayathāḥ amṛgayethām amṛgayadhvam
Thirdamṛgayata amṛgayetām amṛgayanta


Optative

ActiveSingularDualPlural
Firstmṛgayeyam mṛgayeva mṛgayema
Secondmṛgayeḥ mṛgayetam mṛgayeta
Thirdmṛgayet mṛgayetām mṛgayeyuḥ


MiddleSingularDualPlural
Firstmṛgayeya mṛgayevahi mṛgayemahi
Secondmṛgayethāḥ mṛgayeyāthām mṛgayedhvam
Thirdmṛgayeta mṛgayeyātām mṛgayeran


Imperative

ActiveSingularDualPlural
Firstmṛgayāṇi mṛgayāva mṛgayāma
Secondmṛgaya mṛgayatam mṛgayata
Thirdmṛgayatu mṛgayatām mṛgayantu


MiddleSingularDualPlural
Firstmṛgayai mṛgayāvahai mṛgayāmahai
Secondmṛgayasva mṛgayethām mṛgayadhvam
Thirdmṛgayatām mṛgayetām mṛgayantām


Future

ActiveSingularDualPlural
Firstmṛgayiṣyāmi mṛgayiṣyāvaḥ mṛgayiṣyāmaḥ
Secondmṛgayiṣyasi mṛgayiṣyathaḥ mṛgayiṣyatha
Thirdmṛgayiṣyati mṛgayiṣyataḥ mṛgayiṣyanti


MiddleSingularDualPlural
Firstmṛgayiṣye mṛgayiṣyāvahe mṛgayiṣyāmahe
Secondmṛgayiṣyase mṛgayiṣyethe mṛgayiṣyadhve
Thirdmṛgayiṣyate mṛgayiṣyete mṛgayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmṛgayitāsmi mṛgayitāsvaḥ mṛgayitāsmaḥ
Secondmṛgayitāsi mṛgayitāsthaḥ mṛgayitāstha
Thirdmṛgayitā mṛgayitārau mṛgayitāraḥ

Participles

Past Passive Participle
mṛgita m. n. mṛgitā f.

Past Active Participle
mṛgitavat m. n. mṛgitavatī f.

Present Active Participle
mṛgayat m. n. mṛgayantī f.

Present Middle Participle
mṛgayamāṇa m. n. mṛgayamāṇā f.

Future Active Participle
mṛgayiṣyat m. n. mṛgayiṣyantī f.

Future Middle Participle
mṛgayiṣyamāṇa m. n. mṛgayiṣyamāṇā f.

Future Passive Participle
mṛgayitavya m. n. mṛgayitavyā f.

Indeclinable forms

Infinitive
mṛgayitum

Absolutive
mṛgayitvā

Periphrastic Perfect
mṛgayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria