Declension table of ?mṛgayamāṇa

Deva

NeuterSingularDualPlural
Nominativemṛgayamāṇam mṛgayamāṇe mṛgayamāṇāni
Vocativemṛgayamāṇa mṛgayamāṇe mṛgayamāṇāni
Accusativemṛgayamāṇam mṛgayamāṇe mṛgayamāṇāni
Instrumentalmṛgayamāṇena mṛgayamāṇābhyām mṛgayamāṇaiḥ
Dativemṛgayamāṇāya mṛgayamāṇābhyām mṛgayamāṇebhyaḥ
Ablativemṛgayamāṇāt mṛgayamāṇābhyām mṛgayamāṇebhyaḥ
Genitivemṛgayamāṇasya mṛgayamāṇayoḥ mṛgayamāṇānām
Locativemṛgayamāṇe mṛgayamāṇayoḥ mṛgayamāṇeṣu

Compound mṛgayamāṇa -

Adverb -mṛgayamāṇam -mṛgayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria