Declension table of ?mṛgitavatī

Deva

FeminineSingularDualPlural
Nominativemṛgitavatī mṛgitavatyau mṛgitavatyaḥ
Vocativemṛgitavati mṛgitavatyau mṛgitavatyaḥ
Accusativemṛgitavatīm mṛgitavatyau mṛgitavatīḥ
Instrumentalmṛgitavatyā mṛgitavatībhyām mṛgitavatībhiḥ
Dativemṛgitavatyai mṛgitavatībhyām mṛgitavatībhyaḥ
Ablativemṛgitavatyāḥ mṛgitavatībhyām mṛgitavatībhyaḥ
Genitivemṛgitavatyāḥ mṛgitavatyoḥ mṛgitavatīnām
Locativemṛgitavatyām mṛgitavatyoḥ mṛgitavatīṣu

Compound mṛgitavati - mṛgitavatī -

Adverb -mṛgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria