Declension table of ?mṛgita

Deva

MasculineSingularDualPlural
Nominativemṛgitaḥ mṛgitau mṛgitāḥ
Vocativemṛgita mṛgitau mṛgitāḥ
Accusativemṛgitam mṛgitau mṛgitān
Instrumentalmṛgitena mṛgitābhyām mṛgitaiḥ mṛgitebhiḥ
Dativemṛgitāya mṛgitābhyām mṛgitebhyaḥ
Ablativemṛgitāt mṛgitābhyām mṛgitebhyaḥ
Genitivemṛgitasya mṛgitayoḥ mṛgitānām
Locativemṛgite mṛgitayoḥ mṛgiteṣu

Compound mṛgita -

Adverb -mṛgitam -mṛgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria