Declension table of ?mṛgayantī

Deva

FeminineSingularDualPlural
Nominativemṛgayantī mṛgayantyau mṛgayantyaḥ
Vocativemṛgayanti mṛgayantyau mṛgayantyaḥ
Accusativemṛgayantīm mṛgayantyau mṛgayantīḥ
Instrumentalmṛgayantyā mṛgayantībhyām mṛgayantībhiḥ
Dativemṛgayantyai mṛgayantībhyām mṛgayantībhyaḥ
Ablativemṛgayantyāḥ mṛgayantībhyām mṛgayantībhyaḥ
Genitivemṛgayantyāḥ mṛgayantyoḥ mṛgayantīnām
Locativemṛgayantyām mṛgayantyoḥ mṛgayantīṣu

Compound mṛgayanti - mṛgayantī -

Adverb -mṛgayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria