Declension table of ?mṛgitavat

Deva

MasculineSingularDualPlural
Nominativemṛgitavān mṛgitavantau mṛgitavantaḥ
Vocativemṛgitavan mṛgitavantau mṛgitavantaḥ
Accusativemṛgitavantam mṛgitavantau mṛgitavataḥ
Instrumentalmṛgitavatā mṛgitavadbhyām mṛgitavadbhiḥ
Dativemṛgitavate mṛgitavadbhyām mṛgitavadbhyaḥ
Ablativemṛgitavataḥ mṛgitavadbhyām mṛgitavadbhyaḥ
Genitivemṛgitavataḥ mṛgitavatoḥ mṛgitavatām
Locativemṛgitavati mṛgitavatoḥ mṛgitavatsu

Compound mṛgitavat -

Adverb -mṛgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria