Declension table of ?mṛgayamāṇa

Deva

MasculineSingularDualPlural
Nominativemṛgayamāṇaḥ mṛgayamāṇau mṛgayamāṇāḥ
Vocativemṛgayamāṇa mṛgayamāṇau mṛgayamāṇāḥ
Accusativemṛgayamāṇam mṛgayamāṇau mṛgayamāṇān
Instrumentalmṛgayamāṇena mṛgayamāṇābhyām mṛgayamāṇaiḥ mṛgayamāṇebhiḥ
Dativemṛgayamāṇāya mṛgayamāṇābhyām mṛgayamāṇebhyaḥ
Ablativemṛgayamāṇāt mṛgayamāṇābhyām mṛgayamāṇebhyaḥ
Genitivemṛgayamāṇasya mṛgayamāṇayoḥ mṛgayamāṇānām
Locativemṛgayamāṇe mṛgayamāṇayoḥ mṛgayamāṇeṣu

Compound mṛgayamāṇa -

Adverb -mṛgayamāṇam -mṛgayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria