Declension table of ?mṛgayamāṇā

Deva

FeminineSingularDualPlural
Nominativemṛgayamāṇā mṛgayamāṇe mṛgayamāṇāḥ
Vocativemṛgayamāṇe mṛgayamāṇe mṛgayamāṇāḥ
Accusativemṛgayamāṇām mṛgayamāṇe mṛgayamāṇāḥ
Instrumentalmṛgayamāṇayā mṛgayamāṇābhyām mṛgayamāṇābhiḥ
Dativemṛgayamāṇāyai mṛgayamāṇābhyām mṛgayamāṇābhyaḥ
Ablativemṛgayamāṇāyāḥ mṛgayamāṇābhyām mṛgayamāṇābhyaḥ
Genitivemṛgayamāṇāyāḥ mṛgayamāṇayoḥ mṛgayamāṇānām
Locativemṛgayamāṇāyām mṛgayamāṇayoḥ mṛgayamāṇāsu

Adverb -mṛgayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria