Declension table of ?mṛgayat

Deva

NeuterSingularDualPlural
Nominativemṛgayat mṛgayantī mṛgayatī mṛgayanti
Vocativemṛgayat mṛgayantī mṛgayatī mṛgayanti
Accusativemṛgayat mṛgayantī mṛgayatī mṛgayanti
Instrumentalmṛgayatā mṛgayadbhyām mṛgayadbhiḥ
Dativemṛgayate mṛgayadbhyām mṛgayadbhyaḥ
Ablativemṛgayataḥ mṛgayadbhyām mṛgayadbhyaḥ
Genitivemṛgayataḥ mṛgayatoḥ mṛgayatām
Locativemṛgayati mṛgayatoḥ mṛgayatsu

Adverb -mṛgayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria