Declension table of ?mṛgayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemṛgayiṣyamāṇaḥ mṛgayiṣyamāṇau mṛgayiṣyamāṇāḥ
Vocativemṛgayiṣyamāṇa mṛgayiṣyamāṇau mṛgayiṣyamāṇāḥ
Accusativemṛgayiṣyamāṇam mṛgayiṣyamāṇau mṛgayiṣyamāṇān
Instrumentalmṛgayiṣyamāṇena mṛgayiṣyamāṇābhyām mṛgayiṣyamāṇaiḥ mṛgayiṣyamāṇebhiḥ
Dativemṛgayiṣyamāṇāya mṛgayiṣyamāṇābhyām mṛgayiṣyamāṇebhyaḥ
Ablativemṛgayiṣyamāṇāt mṛgayiṣyamāṇābhyām mṛgayiṣyamāṇebhyaḥ
Genitivemṛgayiṣyamāṇasya mṛgayiṣyamāṇayoḥ mṛgayiṣyamāṇānām
Locativemṛgayiṣyamāṇe mṛgayiṣyamāṇayoḥ mṛgayiṣyamāṇeṣu

Compound mṛgayiṣyamāṇa -

Adverb -mṛgayiṣyamāṇam -mṛgayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria